个人中心 发布信息 返回顶部
雅涵甜食

黄慧音 《心无罣碍 (梵文唱诵-轻快版》[MP3-320K/48.6M]

雅涵甜食 12分钟前
歌词

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.南无大慈大悲观世音菩萨gate gate pāra-gate pārasaṃ-gate bodhi svāhā.南无大慈大悲观世音菩萨gate gate pāra-gate pārasaṃ-gate bodhi svāhā.南无大慈大悲观世音菩萨(一)般若波罗蜜多心经(敦煌石室译本)Āryā valokiteśvara bodhisattva圣观自在菩萨gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,行深般若波罗蜜多(行)的时候Vya-valokayati sma paṃca-skandhā照见五蘊a-sattāś ca sva-bhāva śūnyām paśyati sma.和那些自性空现(度一切苦厄)Iha-śāriputra,rūpaṃ śūnyaṃ,啊!舍利子!śūnyata iva rūpaṃ.这就是色与空的状态rūpān na pṛthak śūnyatā.色不异空śūnya tāyā na pṛthag sā rūpaṃ,空不异色yad rūpaṃ sā śūnyatā,色即是空yād śūnyatā sa rūpaṃ;空即是色Evam-eva vedanā-samyak-samskāra-vijñānāṃ.受想行识,亦复如是Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,舍利子,是诸法空相anutpannā a-niruddhā,a-malā a-vimalā,不生不灭,不垢不净a-nonā a-paripūrṇāḥ.不增不减Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,舍利子,是故空中无色na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,无受想行识na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,无眼耳鼻舌身意na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.无色声香味触法na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ无眼界,乃至无意识界na avidyā, na avidyā kṣayo,无无明,亦无无明尽yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.乃至无老死,亦无老死尽na duḥkha samudaya, nirodha, mārgā无苦集灭道na jñānaṃ ,na prāptiḥ ,na abhi-samaya.无智亦无得Tasmān na aprāptitvā bodhisattvāṇāṃ以无所得故。菩提萨埵prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,依般若波罗蜜多故,心无挂碍cittāvaraṇa nā stitvād an trasto,无挂碍故,无有恐怖vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ远离颠倒梦想,究竟涅槃Tryadhva-vyavasthitā sarva-buddhā三世诸佛prajñā-pāramitām āśritya ānuttarāṃ(依)般若波罗蜜多(故)samyak-sam bodhim abhi-saṃbuddhāḥ得阿耨多罗三藐三菩提Tasmāj jñātavyaṃ prajñā-pāramitā故知般若波罗蜜多mahā-mantra,maha-vidyā-mantra,(这个)咒语是大神咒anuttara-mantra,asama-samati-mantra是大明咒,是无等等咒Sarva duḥkha pra-śamanaḥ能除一切苦satyam amithyatvāt.真实不虚Prajña-pāramitām ukto mantraḥ,故说般若波罗蜜多咒Tadyathā:即说咒曰:gate gate pāra-gate pārasaṃ-gate bodhi svāhā.到达,到达,到达彼岸,共同到达彼岸,觉悟,祝愿(二)南无大唐玄奘法师译本Āryā valokiteśvara bodhisattva观自在菩萨gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,行深般若波罗蜜多时Vya-valokayati sma paṃca-skandhā照见五蘊皆空a-sattāś ca sva-bhāva śūnyām paśyati sma.度一切苦厄Iha-śāriputra,rūpaṃ śūnyaṃ,舍利子śūnyata iva rūpaṃ.(这就是色与空的状态)rūpān na pṛthak śūnyatā.色不异空śūnya tāyā na pṛthag sā rūpaṃ,空不异色yad rūpaṃ sā śūnyatā,色即是空yād śūnyatā sa rūpaṃ;空即是色Evam-eva vedanā-samyak-samskāra-vijñānāṃ.受想行识亦复如是Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,舍利子,是诸法空相anutpannā a-niruddhā,a-malā a-vimalā,不生不灭,不垢不净a-nonā a-paripūrṇāḥ.不增不减Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,是故空中无色na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,无受想行识na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,无眼耳鼻舌身意na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.无色声香味触法na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ无眼界,乃至无意识界na avidyā, na avidyā kṣayo,无无明,亦无无明尽yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.乃至无老死,亦无老死尽na duḥkha samudaya, nirodha, mārgā无苦集灭道na jñānaṃ ,na prāptiḥ ,na abhi-samaya.无智亦无得Tasmān na aprāptitvā bodhisattvāṇāṃ以无所得故。菩提萨埵prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,依般若波罗蜜多故,心无挂碍cittāvaraṇa nā stitvād an trasto,无挂碍故,无有恐怖vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ远离颠倒梦想,究竟涅槃Tryadhva-vyavasthitā sarva-buddhā三世诸佛prajñā-pāramitām āśritya ānuttarāṃ依般若波罗蜜多故samyak-sam bodhim abhi-saṃbuddhāḥ得阿耨多罗三藐三菩提Tasmāj jñātavyaṃ prajñā-pāramitā故知般若波罗蜜多mahā-mantra,maha-vidyā-mantra,是大神咒anuttara-mantra,asama-samati-mantra是大明咒,是无等等咒Sarva duḥkha pra-śamanaḥ能除一切苦satyam amithyatvāt.真实不虚Prajña-pāramitām ukto mantraḥ,故说般若波罗蜜多咒Tadyathā:即说咒曰:gate gate pāra-gate pārasaṃ-gate bodhi svāhā.揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。(三)南无大唐玄奘法师译本Āryā valokiteśvara bodhisattva观自在菩萨gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,行深般若波罗蜜多时Vya-valokayati sma paṃca-skandhā照见五蘊皆空a-sattāś ca sva-bhāva śūnyām paśyati sma.度一切苦厄Iha-śāriputra,rūpaṃ śūnyaṃ,舍利子śūnyata iva rūpaṃ.(这就是色与空的状态)rūpān na pṛthak śūnyatā.色不异空śūnya tāyā na pṛthag sā rūpaṃ,空不异色yad rūpaṃ sā śūnyatā,色即是空yād śūnyatā sa rūpaṃ;空即是色Evam-eva vedanā-samyak-samskāra-vijñānāṃ.受想行识亦复如是Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,舍利子,是诸法空相anutpannā a-niruddhā,a-malā a-vimalā,不生不灭,不垢不净a-nonā a-paripūrṇāḥ.不增不减Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,是故空中无色na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,无受想行识na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,无眼耳鼻舌身意na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.无色声香味触法na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ无眼界,乃至无意识界na avidyā, na avidyā kṣayo,无无明,亦无无明尽yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.乃至无老死,亦无老死尽na duḥkha samudaya, nirodha, mārgā无苦集灭道na jñānaṃ ,na prāptiḥ ,na abhi-samaya.无智亦无得Tasmān na aprāptitvā bodhisattvāṇāṃ以无所得故。菩提萨埵prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,依般若波罗蜜多故,心无挂碍cittāvaraṇa nā stitvād an trasto,无挂碍故,无有恐怖vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ远离颠倒梦想,究竟涅槃Tryadhva-vyavasthitā sarva-buddhā三世诸佛prajñā-pāramitām āśritya ānuttarāṃ依般若波罗蜜多故samyak-sam bodhim abhi-saṃbuddhāḥ得阿耨多罗三藐三菩提Tasmāj jñātavyaṃ prajñā-pāramitā故知般若波罗蜜多mahā-mantra,maha-vidyā-mantra,是大神咒anuttara-mantra,asama-samati-mantra是大明咒,是无等等咒Sarva duḥkha pra-śamanaḥ能除一切苦satyam amithyatvāt.真实不虚Prajña-pāramitām ukto mantraḥ,故说般若波罗蜜多咒Tadyathā:即说咒曰:gate gate pāra-gate pārasaṃ-gate bodhi svāhā.揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。(四)南无大唐玄奘法师译本Āryā valokiteśvara bodhisattva观自在菩萨gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,行深般若波罗蜜多时Vya-valokayati sma paṃca-skandhā照见五蘊皆空a-sattāś ca sva-bhāva śūnyām paśyati sma.度一切苦厄Iha-śāriputra,rūpaṃ śūnyaṃ,舍利子śūnyata iva rūpaṃ.(这就是色与空的状态)rūpān na pṛthak śūnyatā.色不异空śūnya tāyā na pṛthag sā rūpaṃ,空不异色yad rūpaṃ sā śūnyatā,色即是空yād śūnyatā sa rūpaṃ;空即是色Evam-eva vedanā-samyak-samskāra-vijñānāṃ.受想行识亦复如是Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,舍利子,是诸法空相anutpannā a-niruddhā,a-malā a-vimalā,不生不灭,不垢不净a-nonā a-paripūrṇāḥ.不增不减Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,是故空中无色na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,无受想行识na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,无眼耳鼻舌身意na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.无色声香味触法na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ无眼界,乃至无意识界na avidyā, na avidyā kṣayo,无无明,亦无无明尽yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.乃至无老死,亦无老死尽na duḥkha samudaya, nirodha, mārgā无苦集灭道na jñānaṃ ,na prāptiḥ ,na abhi-samaya.无智亦无得Tasmān na aprāptitvā bodhisattvāṇāṃ以无所得故。菩提萨埵prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,依般若波罗蜜多故,心无挂碍cittāvaraṇa nā stitvād an trasto,无挂碍故,无有恐怖vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ远离颠倒梦想,究竟涅槃Tryadhva-vyavasthitā sarva-buddhā三世诸佛prajñā-pāramitām āśritya ānuttarāṃ依般若波罗蜜多故samyak-sam bodhim abhi-saṃbuddhāḥ得阿耨多罗三藐三菩提Tasmāj jñātavyaṃ prajñā-pāramitā故知般若波罗蜜多mahā-mantra,maha-vidyā-mantra,是大神咒anuttara-mantra,asama-samati-mantra是大明咒,是无等等咒Sarva duḥkha pra-śamanaḥ能除一切苦satyam amithyatvāt.真实不虚Prajña-pāramitām ukto mantraḥ,故说般若波罗蜜多咒Tadyathā:即说咒曰gate gate pāra-gate pārasaṃ-gate bodhi svāhā.揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。(五)南无大唐玄奘法师译本Āryā valokiteśvara bodhisattva观自在菩萨gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,行深般若波罗蜜多时Vya-valokayati sma paṃca-skandhā照见五蘊皆空a-sattāś ca sva-bhāva śūnyām paśyati sma.度一切苦厄Iha-śāriputra,rūpaṃ śūnyaṃ,舍利子śūnyata iva rūpaṃ.(这就是色与空的状态)rūpān na pṛthak śūnyatā.色不异空śūnya tāyā na pṛthag sā rūpaṃ,空不异色yad rūpaṃ sā śūnyatā,色即是空yād śūnyatā sa rūpaṃ;空即是色Evam-eva vedanā-samyak-samskāra-vijñānāṃ.受想行识亦复如是Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,舍利子,是诸法空相anutpannā a-niruddhā,a-malā a-vimalā,不生不灭,不垢不净a-nonā a-paripūrṇāḥ.不增不减Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,是故空中无色na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,无受想行识na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,无眼耳鼻舌身意na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.无色声香味触法na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ无眼界,乃至无意识界na avidyā, na avidyā kṣayo,无无明,亦无无明尽yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.乃至无老死,亦无老死尽na duḥkha samudaya, nirodha, mārgā无苦集灭道na jñānaṃ ,na prāptiḥ ,na abhi-samaya.无智亦无得Tasmān na aprāptitvā bodhisattvāṇāṃ以无所得故。菩提萨埵prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,依般若波罗蜜多故,心无挂碍cittāvaraṇa nā stitvād an trasto,无挂碍故,无有恐怖vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ远离颠倒梦想,究竟涅槃Tryadhva-vyavasthitā sarva-buddhā三世诸佛prajñā-pāramitām āśritya ānuttarāṃ依般若波罗蜜多故samyak-sam bodhim abhi-saṃbuddhāḥ得阿耨多罗三藐三菩提Tasmāj jñātavyaṃ prajñā-pāramitā故知般若波罗蜜多mahā-mantra,maha-vidyā-mantra,是大神咒anuttara-mantra,asama-samati-mantra是大明咒,是无等等咒Sarva duḥkha pra-śamanaḥ能除一切苦satyam amithyatvāt.真实不虚Prajña-pāramitām ukto mantraḥ,故说般若波罗蜜多咒Tadyathā:即说咒曰:gate gate pāra-gate pārasaṃ-gate bodhi svāhā.揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。

标签: 黄慧音